A 981-25 Pratyaṅgirākavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/25
Title: Pratyaṅgirākavaca
Dimensions: 19.1 x 7.6 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1560
Remarks:


Reel No. A 981-25

Inventory No.: 55053

Reel No.: A 981/25

Title Pratyaṅgirākavaca

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali loose paper

State complete

Size 19.1 x 7.6 cm

Folios 5

Lines per Folio 7–8

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1560

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ siddhipadmāyai ||

śrīdevyuvāca ||

śrutaṃ sarvvaṃ rahasyaṃ me tvatprasādān maheśvara ||

idānīṃ śrotum icchāmi varmmapratyaṅgirābhidhaṃ ||

vajrapañjaramadhye tu bhāvayet pañjaraṃ mahat ||

abhedyaṃ sarvvaśastrāṇāṃ kavacaṃ suradurllabhaṃ ||

abhedyaṃ sarvvaśastrāṇāṃ kavacaṃ suradurllabhaṃ ||

yena saṃnapta(!)rāmeṇa rāvaṇo nihato raṇe ||

tadvarggaṃ kathaye śārtaṃ(!) yadi yogyo si dhāraṇe ||

tvatprasādāc ca sakalaṃ kavacaṃ saṃśrutaṃ mayā ||

tathāpi śrotum icchāmi savīryyaḥ bhavatādhṛtaṃ || || (fol. 1r1–5)

End

yo nyaset kavacaṃ divyaṃ śṛṇu punyaṃ mahatphalaṃ ||

sarvvavyādhivinirmmukto nṛpāvān guṇavān bhavet ||

tasya vidyā na jāyante vighnādyā tasya te dhruvaṃ ||

na rāgās tasya jāyante na vyādhi paribhūyate ||

sarvvan (!) tasya vaśaṃ yānti prāṇinaś ca caturvvidhān ||

varṣam ekaṃ paṭhed bhaktyā kavacaṃ viṣṇunirmmitaṃ |

sa tu sarvvān vinirjjitya rājarājo bhaved dhruvaṃ ||

tasmāt sarvvaprayatnena paṭhanīyaṃ sadā budhaiḥ || || (fol. 5v4–8)

Colophon

iti devīyāmale pratyaṅgirākavacaṃ samāptaṃ || || (fol. 5v8)

Microfilm Details

Reel No. A 981/25

Date of Filming 05-03-1985

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 22-01-2008

Bibliography