A 981-25 Pratyaṅgirākavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/25
Title: Pratyaṅgirākavaca
Dimensions: 19.1 x 7.6 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1560
Remarks:
Reel No. A 981-25
Inventory No.: 55053
Reel No.: A 981/25
Title Pratyaṅgirākavaca
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali loose paper
State complete
Size 19.1 x 7.6 cm
Folios 5
Lines per Folio 7–8
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1560
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ siddhipadmāyai ||
śrīdevyuvāca ||
śrutaṃ sarvvaṃ rahasyaṃ me tvatprasādān maheśvara ||
idānīṃ śrotum icchāmi varmmapratyaṅgirābhidhaṃ ||
vajrapañjaramadhye tu bhāvayet pañjaraṃ mahat ||
abhedyaṃ sarvvaśastrāṇāṃ kavacaṃ suradurllabhaṃ ||
abhedyaṃ sarvvaśastrāṇāṃ kavacaṃ suradurllabhaṃ ||
yena saṃnapta(!)rāmeṇa rāvaṇo nihato raṇe ||
tadvarggaṃ kathaye śārtaṃ(!) yadi yogyo si dhāraṇe ||
tvatprasādāc ca sakalaṃ kavacaṃ saṃśrutaṃ mayā ||
tathāpi śrotum icchāmi savīryyaḥ bhavatādhṛtaṃ || || (fol. 1r1–5)
End
yo nyaset kavacaṃ divyaṃ śṛṇu punyaṃ mahatphalaṃ ||
sarvvavyādhivinirmmukto nṛpāvān guṇavān bhavet ||
tasya vidyā na jāyante vighnādyā tasya te dhruvaṃ ||
na rāgās tasya jāyante na vyādhi paribhūyate ||
sarvvan (!) tasya vaśaṃ yānti prāṇinaś ca caturvvidhān ||
varṣam ekaṃ paṭhed bhaktyā kavacaṃ viṣṇunirmmitaṃ |
sa tu sarvvān vinirjjitya rājarājo bhaved dhruvaṃ ||
tasmāt sarvvaprayatnena paṭhanīyaṃ sadā budhaiḥ || || (fol. 5v4–8)
Colophon
iti devīyāmale pratyaṅgirākavacaṃ samāptaṃ || || (fol. 5v8)
Microfilm Details
Reel No. A 981/25
Date of Filming 05-03-1985
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 22-01-2008
Bibliography